% Text title : Bhaktamara or Shriadinatha Stotram % File name : bhaktaamara.itx % Category : deities\_misc, stotra, jaina % Location : doc\_deities\_misc % Author : Acharya Manatunga % Transliterated by : ashoka seThii % Proofread by : ashoka seThii % Latest update : August 23, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. BhaktAmara or Shriadithatha Stotram ..}## \itxtitle{.. भक्तामरस्तोत्रम् अथवा श्रीआदिनाथस्तोत्रम् ..}##\endtitles ## भक्तामर\-प्रणत\-मौलिमणि\-प्रभाणा \- मुद्योतकं दलित\-पाप\-तमोवितानम् । सम्यक् प्रणम्य जिन पादयुगं युगादा\- वालंबनं भवजले पततां जनानाम् ॥ 1॥ यः संस्तुतः सकल\-वाङ्मय\- तत्त्व\-बोधा\- दुद्भूत\- बुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितय चित्त\-हरैरुदरैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ 2॥ बुद्ध्या विनाऽपि विबुधार्चित पादपीठ स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दु बिम्ब \- मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ 3॥ वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्त\-काल्\-पवनोद्धत\-नक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ 4॥ सोऽहं तथापि तव भक्ति वशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । prItya.a.atmavIryamavichArya मृगो मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ 5॥ अल्पश्रुतं श्रुतवतां परिहासधाम् त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति तच्चारुचूत\-कलिकानिकरैकहेतु ॥ 6॥ त्वत्संस्तवेन भवसंतति\-सन्निबद्धं पापं क्षणात् क्षयमुपैति शरीर भाजाम् । आक्रान्त\-लोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ 7॥ मत्वेति नाथ्! तव् संस्तवनं मयेद \- मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफल\-द्युतिमुपैति ननूदबिन्दुः ॥ 8॥ आस्तां तव स्तवनमस्तसमस्त\-दोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकाशभांजि ॥ 9॥ नात्यद्\-भूतं भुवन\-भुषण भूतनाथ भूतैर गुणैर्\-भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥ 10॥ दृष्टवा भवन्तमनिमेष\-विलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥ 11॥ यैः शान्तरागरुचिभिः परमाणुभिस्तवं निर्मापितस्त्रिभुवनैक ललाम\-भूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ 12॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेष\-निर्जित\-जगत् त्रितयोपमानम् । बिम्बं कलङ्क\-मलिनं क्व निशाकरस्य यद्वासरे भवति पांडुपलाशकल्पम् ॥ 13॥ सम्पूर्णमण्ङल\-शशाङ्ककलाकलाप् शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति । ये संश्रितास्\-त्रिजगदीश्वर नाथमेकं कस्तान्\-निवारयति संचरतो यथेष्टम् ॥ 14॥ चित्रं किमत्र यदि ते त्रिदशांगनाभिर्\- नीतं मनागपि मनो न विकार\-मार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥ 15॥ निर्धूमवर्तिपवर्जित\-तैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटी\-करोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥ 16॥ नास्तं कादाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदर\-निरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥ 17॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्प कान्ति विद्योतयज्जगदपूर्व\-शशाङ्कबिम्बम् ॥ 18॥ किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दु\-दलितेषु तमस्सु नाथ । निष्मन्न शालिवनशालिनि जीव लोके कार्यं कियज्जलधरैर्\-जलभार नम्रैः ॥ 19॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्वं नैवं तु काच\-शकले किरणाकुलेऽपि ॥ 20॥ मन्ये वरं हरि\-हरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥ 21॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मिं प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ 22॥ त्वामामनन्ति मुनयः परमं पुमांस\- मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयंति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥ 23॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनंगकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ 24॥ बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात् त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् । धाताऽसि धीर ! शिवमार्ग\-विधेर्विधानात् व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥ 25॥ तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधि शोषणाय ॥ 26॥ को विस्मयोऽत्र यदि नाम गुणैरशेषैस् \- त्वं संश्रितो निरवकाशतया मुनीश! | दोषैरूपात्त विविधाश्रय जातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ 27॥ उच्चैरशोक\-तरुसंश्रितमुन्मयूख\- माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्त\-तमोवितानं बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥ 28॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलता\-वितानं तुंगोदयाद्रि\-शिरसीव सहस्ररश्मेः ॥ 29॥ कुन्दावदात\-चलचामर\-चारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशांक\-शुचिनिर्झर\-वारिधार\- मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥ 30॥ छत्रत्रयं तव विभाति शशांककान्त\- मुच्चैः स्थितं स्थगित भानुकर\-प्रतापम् । मुक्ताफल\-प्रकरजाल\-विवृद्धशोभं प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥ 31॥ गम्भीरतारवपूरित\-दिग्विभागस्\- त्रैलोक्यलोक\-शुभसंगम भूतिदक्षः । सद्धर्मराजजयघोषण\-घोषकः सन् खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥ 32॥ मन्दार\-सुन्दरनमेरू\-सुपारिजात सन्तानकादिकुसुमोत्कर\-वृष्टिरुद्धा । गन्धोदबिन्दु\-शुभमन्द\-मरुत्प्रपाता दिव्या दिवः पतित ते वचसां ततिर्वा ॥ 33॥ शुम्भत्प्रभावलय\-भूरिविभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्\-दिवाकर\-निरन्तर भूरिसंख्या दीप्त्या जयत्यपि निशामपि सोम\-सौम्याम् ॥ 34॥ स्वर्गापवर्गगममार्ग\-विमार्गणेष्टः सद्धर्मतत्वकथनैक\-पटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसत्व भाषास्वभाव\-परिणामगुणैः प्रयोज्यः ॥ 35॥ उन्निद्रहेम\-नवपंकज\-पुंजकान्ती पर्युल्लसन्नखमयूख\-शिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ 36॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा तादृक्\-कुतो ग्रहगणस्य विकाशिनोऽपि ॥ 37॥ श्च्योतन्मदाविलविलोल\-कपोलमूल मत्तभ्रमद्\-भ्रमरनाद\-विवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ 38॥ भिन्नेभ\-कुम्भ\-गलदुज्जवल\-शोणिताक्त मुक्ताफल प्रकर\-भूषित भुमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ 39॥ कल्पांतकाल\-पवनोद्धत\-वह्निकल्पं दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ 40॥ रक्तेक्षणं समदकोकिल\-कण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशंकस्\- त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥ 41॥ वल्गत्तुरंग गजगर्जित\-भीमनाद\- माजौ बलं बलवतामपि भूपतिनाम्! | उद्यद्दिवाकर मयूख\-शिखापविद्धं त्वत्\-कीर्तनात् तम इवाशु भिदामुपैति ॥ 42॥ कुन्ताग्रभिन्नगज\-शोणितवारिवाह वेगावतार\-तरणातुरयोध\-भीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्\- त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥ 43॥ अम्भौनिधौ क्षुभितभीषणनक्रचक्र\- पाठीन पीठभयदोल्बणवाडवाग्नौ । रंगत्तरंग\-शिखरस्थित\-यानपात्रास्\- त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥ 44॥ उद्भूतभीषणजलोदर\-भारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपंकज\-रजोऽमृतदिग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ 45॥ आपाद\-कण्ठमुरूशृंखल\-वेष्टितांगा गाढं बृहन्निगडकोटिनिघृष्टजंघाः । त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत\-बन्धभया भवन्ति ॥ 46॥ मत्तद्विपेन्द्र\-मृगराज\-दवानलाहि संग्राम\-वारिधि\-महोदर\-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ 47॥ स्तोत्रस्त्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया विविधवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कंठगतामजस्रं तं मानतुंगमवशा समुपैति लक्ष्मीः ॥ 48॥ इति श्रीमन्मानतुङ्गविरचितं भक्तामरस्तोत्रं अथवा श्रीआदिनाथस्तोत्रं सम्पूर्णम् । ## %%Aug 30 97 Encoded by Ashok Sethi Proofread by Ashok Sethi, Yashavanta Malaiya \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}