% Text title : bhajayatirAjam % File name : bhajayatirAjam.itx % Category : deities\_misc, stotra, advice % Location : doc\_deities\_misc % Author : Rangarya % Proofread by : PSA Easwaran % Translated by : http://antaryami.net/darpanam/2013/05/12/bhaja-yathiraja-sthothram/ % Description-comments : Ramanuja Sampradaya, (Prayer to Shri Ramanujacharya, advice) % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhaja Yatirajam ..}## \itxtitle{.. yatirAjastotram 1 bhaja yatirAjam ..}##\endtitles ## श्रीरङ्गेशयजयाश्रयकेतुः श्रितजनसंरक्षणजीवातुः । भवभयजलधेरेव हि सेतुः पद्मानेतुः प्रणतौ हेतुः ॥ 1॥ भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो । भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ भज यतिराजं \.\.\. आदौ जगदाधारः शेषः तदनु सुमित्रानन्दनवेषः । तदुपरि धृतहलमुसलविशेषः तदनन्तरमभवद्गुरुरेषः ॥ 2॥ भज यतिराजं \.\.\. भुङ्क्ते वैषयिकं सुखमन्यः प्रचकास्त्येव अनश्नन्नन्यः । इति यस्तत्वं प्राह वदान्यः तस्मादधिकः को नु वदान्यः ॥ 3॥ भज यतिराजं \.\.\. नष्टे नयने कस्यालोकः चित्ते मत्ते कस्य विवेकः । क्षीणे पुण्ये कः सुरलोकः कामे धूते कस्तव शोकः ॥ 4॥ भज यतिराजं \.\.\. निशि वनितासुखनिद्रालोलः प्रातः परदूषणपटुशीलः । अन्तर्याति निजायुष्कालः किं जानाति नरः पशुलीलः ॥ 5॥ भज यतिराजं \.\.\. केचिल्लीलालालसगतयः केचिद्बालालालितरतयः । केचिद्दोलायितहमतयः केऽपि न सन्त्यर्चितयतिपतयः ॥ 6॥ भज यतिराजं \.\.\. यावानबलो जरया देहः तावान् प्रबलो विषये मोहः । वचसि विरक्तिः श्रुतिपरिवाहः मनसि हितस्त्वपरोऽपि विवाहः ॥ 7॥ भज यतिराजं \.\.\. कलुषनिकायं ललनाकायं पश्यन्मुह्यसि सायं सायम् । जहि जहि हेयं तद्व्यवसायं स्मर निरपायं चरमोपायम् ॥ 8॥ भज यतिराजं \.\.\. रात्रिंदिवमपि भिक्षाचर्या कलहायैवागच्छति भार्या । मध्ये बान्धवसेवा कार्या कथय कदा तव देवसपर्या ॥ 9॥ भज यतिराजं \.\.\. अन्धं नयनं भूमौ शयनं मन्दं वचनं मलिनं वदनम् । तस्मिन् काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ॥ 10॥ भज यतिराजं \.\.\. तालच्छदकृतकुब्जकुटीरः प्रतिगृहसन्ध्याकबलाहारः । विविधपटच्चरभारः क्रूरः सोऽपि विधातृसमाहङ्कारः ॥ 11॥ भज यतिराजं \.\.\. मन्त्रद्रव्यविशुद्धो यागः सर्वारम्भविरागस्त्यागः । कर्तुं शक्यो न कलौ योगः किन्तु यतीशगुणामृतभोगः ॥ 12॥ भज यतिराजं \.\.\. उपरि महोपलवर्षासारो मार्गे कण्टककर्दमपूरः । कक्षे भारः शिरसि किशोरः सुखयति घोरः कं संसारः ॥ 13॥ भज यतिराजं \.\.\. भजसि वृथा विषयेषु दुराशां विविधविचित्रमनोरथपाशाम् । कियदपि लभसे न हि तत्रैकं किन्तु व्रजसि महान्तं शोकम् ॥ 14॥ भज यतिराजं \.\.\. कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः । तस्मिन्वृद्धे तं सकलत्रः शपति हि रण्डासुत इति पुत्रः ॥ 15॥ भज यतिराजं \.\.\. मनुजपतिं वा दिगधिपतिं वा जलजभवं वा जगदधिपं वा । ममताहङ्कृतिमलिनो लोको निन्दति निन्दति निन्दत्येव ॥ 16॥ भज यतिराजं \.\.\. पापहतो वा पुण्ययुतो वा सुरनरतिर्यग्जातिगतो वा । रामानुजपदतीर्थान्मुक्तिं विन्दति विन्दति विन्दत्येव ॥ 17॥ भज यतिराजं \.\.\. गुणगुणिनोर्भेदः किल नित्यः चिदचिद्द्वयपरभेदः सत्यः । तद्द्वयदेहो हरिरिति तत्त्वं पश्य विशिष्टाद्वैतं तत्त्वम् ॥ 18॥ भज यतिराजं \.\.\. यतिपतिपदजलगणिकासेकः चतुरक्षरपदयुग्मविवेकः । यस्य तु सालनगर्यवलोकः तस्य पदेन हतो यमलोकः ॥ 19॥ भज यतिराजं \.\.\. चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् । तस्मात् कस्मिन्कलयसि कोपं पश्चाद्भजसि दुरापं तापम् ॥ 20॥ भज यतिराजं \.\.\. यश्चतुरक्षरमन्त्ररहस्यं वेद तमेव वृणीहि सदस्यम् । तच्चरणद्वयदास्यमुपास्यं तद्विपरीतं मतमपहास्यम् ॥ 21॥ भज यतिराजं \.\.\. वैष्णवकुलगुणदूषणचिन्तां मा कुरु निजकुलशीलाहन्ताम् । यतिपतिरेव हि गुरुरेतेषामिति जानीहि महत्वं तेषाम् ॥ 22॥ भज यतिराजं \.\.\. सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् । गतजीवितमतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरम् ॥ 23॥ भज यतिराजं \.\.\. विद्यानिपुणा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये । सत्कुलजाता वयमित्यन्ये तेषु कलिं परिपूर्णं मन्ये ॥ 24॥ भज यतिराजं \.\.\. यमकिङ्करकरमूले शूले पतदभियाति हि फाले फाले । दहति तनुं प्रतिकूले काले कं रमयसि तत्काले बाले ॥ 25॥ भज यतिराजं \.\.\. नरवाहनगजतुरगारूड्ःआः नारीसुतपोषणगुणमूढाः । नानारञ्जकविद्याप्रौढाः नागरिकाः किं यतयो मूढाः ॥ 26॥ भज यतिराजं \.\.\. यस्य मुखस्था यतिपतिसूक्तिः तस्य करस्था विलसति मुक्तिः । नरके पतितं नवनवयुक्तिः नहि रक्षति सामान्यनिरुक्तिः ॥ 27॥ भज यतिराजं \.\.\. श्रुतिशिरसामत्यन्तविदूष्यं सूत्रानभिमतमतिवैदुष्यम् । प्रथमम् मङ्गलमनृतविशेष्यं प्रलपसि किं प्राकृतकृतभाष्यम् ॥ 28॥ भज यतिराजं \.\.\. तस्करजारविदूषकधूर्ता मस्करिमौनिदिगम्बरवृत्ताः । गुप्तधनीकृत धनमदमत्ताः गुरवः किं परवञ्चकचित्ताः ॥ 29॥ भज यतिराजं \.\.\. कान्तिमतीसुकुमारकुमारं केशवयज्वकिशोरमुदारम् । यज्व पाठभेद सिंह रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम् ॥ 30॥ भज यतिराजं \.\.\. काषायाम्बरकवचितगात्रं कलितकमण्डलुदण्डपवित्रम् । विधृतशिखाहरिणाजिनसूत्रं व्याख्यातद्वैपायनसूत्रम् ॥ 31॥ भज यतिराजं \.\.\. यामुनपूर्णकृपोज्ज्वलगात्रं रामाब्जाक्षमुनीक्षणपात्रम् । कोमलशठरिपुपदयुगमात्रं श्रीमाधवसेनापतिमित्रम् ॥ 32॥ भज यतिराजं \.\.\. सालग्रामे सर्वहितार्थं येनास्थापि गुरोः पदतीर्थम् । तत्कुलदैवतहितपुरुषार्थं सकलोपायाधिकचरमार्थम् ॥ 33॥ भज यतिराजं \.\.\. प्रवचनसक्तः प्रज्ञायुक्तः परहितसक्तः परमविरक्तः । नानादैवतभक्त्या युक्तः न भवति मुक्तो भवति न मुक्तः ॥ 34॥ भज यतिराजं \.\.\. सन्त्यज सकलमुपायाचरणं व्रज रामानुजचरनौ शरणाम् । पश्यसि तमसः पारं नित्यं सत्यं सत्यं पुनरपि सत्यम्॥ 35॥ भज यतिराजं \.\.\. भगवद्रामानुजषट्त्रिंशः सालग्रामगुरूत्तमवंश्यः । कौण्डिन्यः कविराह पवित्रं रङ्गार्यो यतिराजस्तोत्रम् ॥ 36॥ भज यतिराजं \.\.\. इति यतिराजस्तोत्रं सम्पूर्णम् । ## See the translation (except 25) at http://antaryami.net/darpanam/2013/05/12/bhaja-yathiraja-sthothram/ Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}