श्रीअद्भुतानन्दस्तोत्रम्

श्रीअद्भुतानन्दस्तोत्रम्

निरक्षरं महाप्राज्ञं भक्तश्रेष्ठं गुणोत्तमम् । रामकृष्णप्रभोरेवं रामदत्तस्य सेवकम् ॥ १॥ अन्तर्बहिश्च पश्यन्तं भगवन्तं सदामुदा । वीक्ष्य श्रीरामकृष्णो यं दीक्षां प्रदात् स्वलीलया ॥ २॥ सेवया रामकृष्णस्य शारदाकरुणाबलात् । धर्मतत्त्वं निरीक्षन्तं हस्तामलकवच्छिवम् ॥ ३॥ तत्त्वान्युपनिषद्गानि स्वानुभूत्या विकासयन् । निर्वृत्तिं यः परां लेभे तन्नमामः सदाद्भुतम् ॥ ४॥ रामकृष्णस्य महतीं सृष्टिमद्भुतमद्भुताम् । मन्यते यं महाभक्तं विवेकानन्दरूपधृक् ॥ ५॥ एवं भक्तोत्तमं श्रेष्ठं लीलामानस विग्रहम् । अद्भुतन्त्वदद्भुतानन्दं भूयो भूयो नमाम्यहम् ॥ ६॥ जगत्यामवतीर्णस्य साधकस्य प्रियस्य च । तस्य श्री पादपद्मे नः प्रणामाः सन्तु नित्यशः ॥ ७॥ अद्भुतं चरितं नित्यं स्मरेयुर्भयविह्वलाः । तेषां सर्वं भयं यायाद् भवोद्भवभयेन च ॥ ८॥ इति अध्यापकपण्डितश्रीकुमुदरञ्जनगोस्वामीतर्कवेदान्ततीर्थविरचितं ``श्रीमदद्भुतानन्दस्तोत्रम्'' सम्पूर्णम् । प्रणाममन्त्रः- निरक्षरोऽपि सर्वं यो जानाति गुरुसेवया । नमोऽस्त्वदद्भुतपादाय पश्चिमोत्तरदेशिनः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Adbhutananda Stotram
% File name             : adbhutAnandastotram.itx
% itxtitle              : adbhutAnandastotram (kumudaranjanagosvAmIvirachitam)
% engtitle              : adbhutAnandastotram
% Category              : deities_misc, gurudev, rAmakRiShNa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Kumudaranjana Goswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org